कृदन्तरूपाणि - भृश् + णिच्+सन् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभर्शयिषणम्
अनीयर्
बिभर्शयिषणीयः - बिभर्शयिषणीया
ण्वुल्
बिभर्शयिषकः - बिभर्शयिषिका
तुमुँन्
बिभर्शयिषितुम्
तव्य
बिभर्शयिषितव्यः - बिभर्शयिषितव्या
तृच्
बिभर्शयिषिता - बिभर्शयिषित्री
क्त्वा
बिभर्शयिषित्वा
क्तवतुँ
बिभर्शयिषितवान् - बिभर्शयिषितवती
क्त
बिभर्शयिषितः - बिभर्शयिषिता
शतृँ
बिभर्शयिषन् - बिभर्शयिषन्ती
शानच्
बिभर्शयिषमाणः - बिभर्शयिषमाणा
यत्
बिभर्शयिष्यः - बिभर्शयिष्या
अच्
बिभर्शयिषः - बिभर्शयिषा
घञ्
बिभर्शयिषः
बिभर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः