कृदन्तरूपाणि - भिक्ष् + सन् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभिक्षिषणम्
अनीयर्
बिभिक्षिषणीयः - बिभिक्षिषणीया
ण्वुल्
बिभिक्षिषकः - बिभिक्षिषिका
तुमुँन्
बिभिक्षिषितुम्
तव्य
बिभिक्षिषितव्यः - बिभिक्षिषितव्या
तृच्
बिभिक्षिषिता - बिभिक्षिषित्री
क्त्वा
बिभिक्षिषित्वा
क्तवतुँ
बिभिक्षिषितवान् - बिभिक्षिषितवती
क्त
बिभिक्षिषितः - बिभिक्षिषिता
शानच्
बिभिक्षिषमाणः - बिभिक्षिषमाणा
यत्
बिभिक्षिष्यः - बिभिक्षिष्या
अच्
बिभिक्षिषः - बिभिक्षिषा
घञ्
बिभिक्षिषः
बिभिक्षिषा


सनादि प्रत्ययाः

उपसर्गाः