कृदन्तरूपाणि - भिक्ष् + यङ्लुक् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बेभिक्षणम्
अनीयर्
बेभिक्षणीयः - बेभिक्षणीया
ण्वुल्
बेभिक्षकः - बेभिक्षिका
तुमुँन्
बेभिक्षितुम्
तव्य
बेभिक्षितव्यः - बेभिक्षितव्या
तृच्
बेभिक्षिता - बेभिक्षित्री
क्त्वा
बेभिक्षित्वा
क्तवतुँ
बेभिक्षितवान् - बेभिक्षितवती
क्त
बेभिक्षितः - बेभिक्षिता
शतृँ
बेभिक्षन् - बेभिक्षती
ण्यत्
बेभिक्ष्यः - बेभिक्ष्या
अच्
बेभिक्षः - बेभिक्षा
घञ्
बेभिक्षः
बेभिक्षा


सनादि प्रत्ययाः

उपसर्गाः