कृदन्तरूपाणि - भिक्ष् + णिच् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भिक्षणम्
अनीयर्
भिक्षणीयः - भिक्षणीया
ण्वुल्
भिक्षकः - भिक्षिका
तुमुँन्
भिक्षयितुम्
तव्य
भिक्षयितव्यः - भिक्षयितव्या
तृच्
भिक्षयिता - भिक्षयित्री
क्त्वा
भिक्षयित्वा
क्तवतुँ
भिक्षितवान् - भिक्षितवती
क्त
भिक्षितः - भिक्षिता
शतृँ
भिक्षयन् - भिक्षयन्ती
शानच्
भिक्षयमाणः - भिक्षयमाणा
यत्
भिक्ष्यः - भिक्ष्या
अच्
भिक्षः - भिक्षा
युच्
भिक्षणा


सनादि प्रत्ययाः

उपसर्गाः