कृदन्तरूपाणि - भिक्ष् + णिच्+सन् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभिक्षयिषणम्
अनीयर्
बिभिक्षयिषणीयः - बिभिक्षयिषणीया
ण्वुल्
बिभिक्षयिषकः - बिभिक्षयिषिका
तुमुँन्
बिभिक्षयिषितुम्
तव्य
बिभिक्षयिषितव्यः - बिभिक्षयिषितव्या
तृच्
बिभिक्षयिषिता - बिभिक्षयिषित्री
क्त्वा
बिभिक्षयिषित्वा
क्तवतुँ
बिभिक्षयिषितवान् - बिभिक्षयिषितवती
क्त
बिभिक्षयिषितः - बिभिक्षयिषिता
शतृँ
बिभिक्षयिषन् - बिभिक्षयिषन्ती
शानच्
बिभिक्षयिषमाणः - बिभिक्षयिषमाणा
यत्
बिभिक्षयिष्यः - बिभिक्षयिष्या
अच्
बिभिक्षयिषः - बिभिक्षयिषा
घञ्
बिभिक्षयिषः
बिभिक्षयिषा


सनादि प्रत्ययाः

उपसर्गाः