कृदन्तरूपाणि - भस् + यङ्लुक् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बाभसनम्
अनीयर्
बाभसनीयः - बाभसनीया
ण्वुल्
बाभासकः - बाभासिका
तुमुँन्
बाभसितुम्
तव्य
बाभसितव्यः - बाभसितव्या
तृच्
बाभसिता - बाभसित्री
क्त्वा
बाभसित्वा
क्तवतुँ
बाभसितवान् - बाभसितवती
क्त
बाभसितः - बाभसिता
शतृँ
बाभसन् - बाभसती
ण्यत्
बाभास्यः - बाभास्या
अच्
बाभसः - बाभसा
घञ्
बाभासः
बाभसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः