कृदन्तरूपाणि - भस् + णिच्+सन् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभासयिषणम्
अनीयर्
बिभासयिषणीयः - बिभासयिषणीया
ण्वुल्
बिभासयिषकः - बिभासयिषिका
तुमुँन्
बिभासयिषितुम्
तव्य
बिभासयिषितव्यः - बिभासयिषितव्या
तृच्
बिभासयिषिता - बिभासयिषित्री
क्त्वा
बिभासयिषित्वा
क्तवतुँ
बिभासयिषितवान् - बिभासयिषितवती
क्त
बिभासयिषितः - बिभासयिषिता
शतृँ
बिभासयिषन् - बिभासयिषन्ती
शानच्
बिभासयिषमाणः - बिभासयिषमाणा
यत्
बिभासयिष्यः - बिभासयिष्या
अच्
बिभासयिषः - बिभासयिषा
घञ्
बिभासयिषः
बिभासयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः