कृदन्तरूपाणि - भस् + यङ् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बाभसनम्
अनीयर्
बाभसनीयः - बाभसनीया
ण्वुल्
बाभसकः - बाभसिका
तुमुँन्
बाभसितुम्
तव्य
बाभसितव्यः - बाभसितव्या
तृच्
बाभसिता - बाभसित्री
क्त्वा
बाभसित्वा
क्तवतुँ
बाभसितवान् - बाभसितवती
क्त
बाभसितः - बाभसिता
शानच्
बाभस्यमानः - बाभस्यमाना
यत्
बाभस्यः - बाभस्या
घञ्
बाभसः
बाभसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः