कृदन्तरूपाणि - भस् + णिच् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भासनम्
अनीयर्
भासनीयः - भासनीया
ण्वुल्
भासकः - भासिका
तुमुँन्
भासयितुम्
तव्य
भासयितव्यः - भासयितव्या
तृच्
भासयिता - भासयित्री
क्त्वा
भासयित्वा
क्तवतुँ
भासितवान् - भासितवती
क्त
भासितः - भासिता
शतृँ
भासयन् - भासयन्ती
शानच्
भासयमानः - भासयमाना
यत्
भास्यः - भास्या
अच्
भासः - भासा
युच्
भासना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः