कृदन्तरूपाणि - प्रति + हय् - हयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिहयनम्
अनीयर्
प्रतिहयनीयः - प्रतिहयनीया
ण्वुल्
प्रतिहायकः - प्रतिहायिका
तुमुँन्
प्रतिहयितुम्
तव्य
प्रतिहयितव्यः - प्रतिहयितव्या
तृच्
प्रतिहयिता - प्रतिहयित्री
ल्यप्
प्रतिहय्य
क्तवतुँ
प्रतिहयितवान् - प्रतिहयितवती
क्त
प्रतिहयितः - प्रतिहयिता
शतृँ
प्रतिहयन् - प्रतिहयन्ती
ण्यत्
प्रतिहाय्यः - प्रतिहाय्या
अच्
प्रतिहयः - प्रतिहया
घञ्
प्रतिहायः
क्तिन्
प्रतिहतिः


सनादि प्रत्ययाः

उपसर्गाः