कृदन्तरूपाणि - अभि + हय् - हयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिहयनम्
अनीयर्
अभिहयनीयः - अभिहयनीया
ण्वुल्
अभिहायकः - अभिहायिका
तुमुँन्
अभिहयितुम्
तव्य
अभिहयितव्यः - अभिहयितव्या
तृच्
अभिहयिता - अभिहयित्री
ल्यप्
अभिहय्य
क्तवतुँ
अभिहयितवान् - अभिहयितवती
क्त
अभिहयितः - अभिहयिता
शतृँ
अभिहयन् - अभिहयन्ती
ण्यत्
अभिहाय्यः - अभिहाय्या
अच्
अभिहयः - अभिहया
घञ्
अभिहायः
क्तिन्
अभिहतिः


सनादि प्रत्ययाः

उपसर्गाः