कृदन्तरूपाणि - परा + हय् - हयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराहयणम्
अनीयर्
पराहयणीयः - पराहयणीया
ण्वुल्
पराहायकः - पराहायिका
तुमुँन्
पराहयितुम्
तव्य
पराहयितव्यः - पराहयितव्या
तृच्
पराहयिता - पराहयित्री
ल्यप्
पराहय्य
क्तवतुँ
पराहयितवान् - पराहयितवती
क्त
पराहयितः - पराहयिता
शतृँ
पराहयन् - पराहयन्ती
ण्यत्
पराहाय्यः - पराहाय्या
अच्
पराहयः - पराहया
घञ्
पराहायः
क्तिन्
पराहतिः


सनादि प्रत्ययाः

उपसर्गाः