कृदन्तरूपाणि - अधि + हय् - हयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिहयनम्
अनीयर्
अधिहयनीयः - अधिहयनीया
ण्वुल्
अधिहायकः - अधिहायिका
तुमुँन्
अधिहयितुम्
तव्य
अधिहयितव्यः - अधिहयितव्या
तृच्
अधिहयिता - अधिहयित्री
ल्यप्
अधिहय्य
क्तवतुँ
अधिहयितवान् - अधिहयितवती
क्त
अधिहयितः - अधिहयिता
शतृँ
अधिहयन् - अधिहयन्ती
ण्यत्
अधिहाय्यः - अधिहाय्या
अच्
अधिहयः - अधिहया
घञ्
अधिहायः
क्तिन्
अधिहतिः


सनादि प्रत्ययाः

उपसर्गाः