कृदन्तरूपाणि - प्रति + विथ् + णिच् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेथनम्
अनीयर्
प्रतिवेथनीयः - प्रतिवेथनीया
ण्वुल्
प्रतिवेथकः - प्रतिवेथिका
तुमुँन्
प्रतिवेथयितुम्
तव्य
प्रतिवेथयितव्यः - प्रतिवेथयितव्या
तृच्
प्रतिवेथयिता - प्रतिवेथयित्री
ल्यप्
प्रतिवेथ्य
क्तवतुँ
प्रतिवेथितवान् - प्रतिवेथितवती
क्त
प्रतिवेथितः - प्रतिवेथिता
शतृँ
प्रतिवेथयन् - प्रतिवेथयन्ती
शानच्
प्रतिवेथयमानः - प्रतिवेथयमाना
यत्
प्रतिवेथ्यः - प्रतिवेथ्या
अच्
प्रतिवेथः - प्रतिवेथा
युच्
प्रतिवेथना


सनादि प्रत्ययाः

उपसर्गाः