कृदन्तरूपाणि - दुस् + विथ् + णिच् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेथनम्
अनीयर्
दुर्वेथनीयः - दुर्वेथनीया
ण्वुल्
दुर्वेथकः - दुर्वेथिका
तुमुँन्
दुर्वेथयितुम्
तव्य
दुर्वेथयितव्यः - दुर्वेथयितव्या
तृच्
दुर्वेथयिता - दुर्वेथयित्री
ल्यप्
दुर्वेथ्य
क्तवतुँ
दुर्वेथितवान् - दुर्वेथितवती
क्त
दुर्वेथितः - दुर्वेथिता
शतृँ
दुर्वेथयन् - दुर्वेथयन्ती
शानच्
दुर्वेथयमानः - दुर्वेथयमाना
यत्
दुर्वेथ्यः - दुर्वेथ्या
अच्
दुर्वेथः - दुर्वेथा
युच्
दुर्वेथना


सनादि प्रत्ययाः

उपसर्गाः