कृदन्तरूपाणि - प्रति + विथ् + यङ् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेविथनम्
अनीयर्
प्रतिवेविथनीयः - प्रतिवेविथनीया
ण्वुल्
प्रतिवेविथकः - प्रतिवेविथिका
तुमुँन्
प्रतिवेविथितुम्
तव्य
प्रतिवेविथितव्यः - प्रतिवेविथितव्या
तृच्
प्रतिवेविथिता - प्रतिवेविथित्री
ल्यप्
प्रतिवेविथ्य
क्तवतुँ
प्रतिवेविथितवान् - प्रतिवेविथितवती
क्त
प्रतिवेविथितः - प्रतिवेविथिता
शानच्
प्रतिवेविथ्यमानः - प्रतिवेविथ्यमाना
यत्
प्रतिवेविथ्यः - प्रतिवेविथ्या
घञ्
प्रतिवेविथः
प्रतिवेविथा


सनादि प्रत्ययाः

उपसर्गाः