कृदन्तरूपाणि - प्रति + विथ् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेथनम्
अनीयर्
प्रतिवेथनीयः - प्रतिवेथनीया
ण्वुल्
प्रतिवेथकः - प्रतिवेथिका
तुमुँन्
प्रतिवेथितुम्
तव्य
प्रतिवेथितव्यः - प्रतिवेथितव्या
तृच्
प्रतिवेथिता - प्रतिवेथित्री
ल्यप्
प्रतिविथ्य
क्तवतुँ
प्रतिविथितवान् - प्रतिविथितवती
क्त
प्रतिविथितः - प्रतिविथिता
शानच्
प्रतिवेथमानः - प्रतिवेथमाना
ण्यत्
प्रतिवेथ्यः - प्रतिवेथ्या
घञ्
प्रतिवेथः
प्रतिविथः - प्रतिविथा
क्तिन्
प्रतिवित्तिः


सनादि प्रत्ययाः

उपसर्गाः