कृदन्तरूपाणि - प्रति + रङ्ख् + सन् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरिरङ्खिषणम्
अनीयर्
प्रतिरिरङ्खिषणीयः - प्रतिरिरङ्खिषणीया
ण्वुल्
प्रतिरिरङ्खिषकः - प्रतिरिरङ्खिषिका
तुमुँन्
प्रतिरिरङ्खिषितुम्
तव्य
प्रतिरिरङ्खिषितव्यः - प्रतिरिरङ्खिषितव्या
तृच्
प्रतिरिरङ्खिषिता - प्रतिरिरङ्खिषित्री
ल्यप्
प्रतिरिरङ्खिष्य
क्तवतुँ
प्रतिरिरङ्खिषितवान् - प्रतिरिरङ्खिषितवती
क्त
प्रतिरिरङ्खिषितः - प्रतिरिरङ्खिषिता
शतृँ
प्रतिरिरङ्खिषन् - प्रतिरिरङ्खिषन्ती
यत्
प्रतिरिरङ्खिष्यः - प्रतिरिरङ्खिष्या
अच्
प्रतिरिरङ्खिषः - प्रतिरिरङ्खिषा
घञ्
प्रतिरिरङ्खिषः
प्रतिरिरङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः