कृदन्तरूपाणि - प्रति + रङ्ख् + णिच्+सन् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरिरङ्खयिषणम्
अनीयर्
प्रतिरिरङ्खयिषणीयः - प्रतिरिरङ्खयिषणीया
ण्वुल्
प्रतिरिरङ्खयिषकः - प्रतिरिरङ्खयिषिका
तुमुँन्
प्रतिरिरङ्खयिषितुम्
तव्य
प्रतिरिरङ्खयिषितव्यः - प्रतिरिरङ्खयिषितव्या
तृच्
प्रतिरिरङ्खयिषिता - प्रतिरिरङ्खयिषित्री
ल्यप्
प्रतिरिरङ्खयिष्य
क्तवतुँ
प्रतिरिरङ्खयिषितवान् - प्रतिरिरङ्खयिषितवती
क्त
प्रतिरिरङ्खयिषितः - प्रतिरिरङ्खयिषिता
शतृँ
प्रतिरिरङ्खयिषन् - प्रतिरिरङ्खयिषन्ती
शानच्
प्रतिरिरङ्खयिषमाणः - प्रतिरिरङ्खयिषमाणा
यत्
प्रतिरिरङ्खयिष्यः - प्रतिरिरङ्खयिष्या
अच्
प्रतिरिरङ्खयिषः - प्रतिरिरङ्खयिषा
घञ्
प्रतिरिरङ्खयिषः
प्रतिरिरङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः