कृदन्तरूपाणि - प्रति + रङ्ख् + यङ् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरारङ्खणम्
अनीयर्
प्रतिरारङ्खणीयः - प्रतिरारङ्खणीया
ण्वुल्
प्रतिरारङ्खकः - प्रतिरारङ्खिका
तुमुँन्
प्रतिरारङ्खितुम्
तव्य
प्रतिरारङ्खितव्यः - प्रतिरारङ्खितव्या
तृच्
प्रतिरारङ्खिता - प्रतिरारङ्खित्री
ल्यप्
प्रतिरारङ्ख्य
क्तवतुँ
प्रतिरारङ्खितवान् - प्रतिरारङ्खितवती
क्त
प्रतिरारङ्खितः - प्रतिरारङ्खिता
शानच्
प्रतिरारङ्ख्यमाणः - प्रतिरारङ्ख्यमाणा
यत्
प्रतिरारङ्ख्यः - प्रतिरारङ्ख्या
घञ्
प्रतिरारङ्खः
प्रतिरारङ्खा


सनादि प्रत्ययाः

उपसर्गाः