कृदन्तरूपाणि - प्रति + रङ्ख् + णिच् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरङ्खणम्
अनीयर्
प्रतिरङ्खणीयः - प्रतिरङ्खणीया
ण्वुल्
प्रतिरङ्खकः - प्रतिरङ्खिका
तुमुँन्
प्रतिरङ्खयितुम्
तव्य
प्रतिरङ्खयितव्यः - प्रतिरङ्खयितव्या
तृच्
प्रतिरङ्खयिता - प्रतिरङ्खयित्री
ल्यप्
प्रतिरङ्ख्य
क्तवतुँ
प्रतिरङ्खितवान् - प्रतिरङ्खितवती
क्त
प्रतिरङ्खितः - प्रतिरङ्खिता
शतृँ
प्रतिरङ्खयन् - प्रतिरङ्खयन्ती
शानच्
प्रतिरङ्खयमाणः - प्रतिरङ्खयमाणा
यत्
प्रतिरङ्ख्यः - प्रतिरङ्ख्या
अच्
प्रतिरङ्खः - प्रतिरङ्खा
युच्
प्रतिरङ्खणा


सनादि प्रत्ययाः

उपसर्गाः