कृदन्तरूपाणि - प्रति + धिन्व् - धिविँ प्रीणनार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिधिन्वनम्
अनीयर्
प्रतिधिन्वनीयः - प्रतिधिन्वनीया
ण्वुल्
प्रतिधिन्वकः - प्रतिधिन्विका
तुमुँन्
प्रतिधिन्वितुम्
तव्य
प्रतिधिन्वितव्यः - प्रतिधिन्वितव्या
तृच्
प्रतिधिन्विता - प्रतिधिन्वित्री
ल्यप्
प्रतिधिन्व्य
क्तवतुँ
प्रतिधिन्वितवान् - प्रतिधिन्वितवती
क्त
प्रतिधिन्वितः - प्रतिधिन्विता
शतृँ
प्रतिधिन्वन् - प्रतिधिन्वती
ण्यत्
प्रतिधिन्व्यः - प्रतिधिन्व्या
घञ्
प्रतिधिन्वः
प्रतिधिन्वः - प्रतिधिन्वा
प्रतिधिन्वा


सनादि प्रत्ययाः

उपसर्गाः