कृदन्तरूपाणि - निर् + धिन्व् - धिविँ प्रीणनार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्धिन्वनम्
अनीयर्
निर्धिन्वनीयः - निर्धिन्वनीया
ण्वुल्
निर्धिन्वकः - निर्धिन्विका
तुमुँन्
निर्धिन्वितुम्
तव्य
निर्धिन्वितव्यः - निर्धिन्वितव्या
तृच्
निर्धिन्विता - निर्धिन्वित्री
ल्यप्
निर्धिन्व्य
क्तवतुँ
निर्धिन्वितवान् - निर्धिन्वितवती
क्त
निर्धिन्वितः - निर्धिन्विता
शतृँ
निर्धिन्वन् - निर्धिन्वती
ण्यत्
निर्धिन्व्यः - निर्धिन्व्या
घञ्
निर्धिन्वः
निर्धिन्वः - निर्धिन्वा
निर्धिन्वा


सनादि प्रत्ययाः

उपसर्गाः