कृदन्तरूपाणि - नि + धिन्व् - धिविँ प्रीणनार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निधिन्वनम्
अनीयर्
निधिन्वनीयः - निधिन्वनीया
ण्वुल्
निधिन्वकः - निधिन्विका
तुमुँन्
निधिन्वितुम्
तव्य
निधिन्वितव्यः - निधिन्वितव्या
तृच्
निधिन्विता - निधिन्वित्री
ल्यप्
निधिन्व्य
क्तवतुँ
निधिन्वितवान् - निधिन्वितवती
क्त
निधिन्वितः - निधिन्विता
शतृँ
निधिन्वन् - निधिन्वती
ण्यत्
निधिन्व्यः - निधिन्व्या
घञ्
निधिन्वः
निधिन्वः - निधिन्वा
निधिन्वा


सनादि प्रत्ययाः

उपसर्गाः