कृदन्तरूपाणि - परि + धिन्व् - धिविँ प्रीणनार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिधिन्वनम्
अनीयर्
परिधिन्वनीयः - परिधिन्वनीया
ण्वुल्
परिधिन्वकः - परिधिन्विका
तुमुँन्
परिधिन्वितुम्
तव्य
परिधिन्वितव्यः - परिधिन्वितव्या
तृच्
परिधिन्विता - परिधिन्वित्री
ल्यप्
परिधिन्व्य
क्तवतुँ
परिधिन्वितवान् - परिधिन्वितवती
क्त
परिधिन्वितः - परिधिन्विता
शतृँ
परिधिन्वन् - परिधिन्वती
ण्यत्
परिधिन्व्यः - परिधिन्व्या
घञ्
परिधिन्वः
परिधिन्वः - परिधिन्वा
परिधिन्वा


सनादि प्रत्ययाः

उपसर्गाः