कृदन्तरूपाणि - परि + स्वाद् - स्वादँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्वादनम्
अनीयर्
परिस्वादनीयः - परिस्वादनीया
ण्वुल्
परिस्वादकः - परिस्वादिका
तुमुँन्
परिस्वादयितुम्
तव्य
परिस्वादयितव्यः - परिस्वादयितव्या
तृच्
परिस्वादयिता - परिस्वादयित्री
ल्यप्
परिस्वाद्य
क्तवतुँ
परिस्वादितवान् - परिस्वादितवती
क्त
परिस्वादितः - परिस्वादिता
शतृँ
परिस्वादयन् - परिस्वादयन्ती
शानच्
परिस्वादयमानः - परिस्वादयमाना
यत्
परिस्वाद्यः - परिस्वाद्या
अच्
परिस्वादः - परिस्वादा
युच्
परिस्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः