कृदन्तरूपाणि - सम् + स्वाद् - स्वादँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संस्वादनम्
अनीयर्
संस्वादनीयः - संस्वादनीया
ण्वुल्
संस्वादकः - संस्वादिका
तुमुँन्
संस्वादयितुम्
तव्य
संस्वादयितव्यः - संस्वादयितव्या
तृच्
संस्वादयिता - संस्वादयित्री
ल्यप्
संस्वाद्य
क्तवतुँ
संस्वादितवान् - संस्वादितवती
क्त
संस्वादितः - संस्वादिता
शतृँ
संस्वादयन् - संस्वादयन्ती
शानच्
संस्वादयमानः - संस्वादयमाना
यत्
संस्वाद्यः - संस्वाद्या
अच्
संस्वादः - संस्वादा
युच्
संस्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः