कृदन्तरूपाणि - अधि + स्वाद् - स्वादँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्वादनम्
अनीयर्
अधिस्वादनीयः - अधिस्वादनीया
ण्वुल्
अधिस्वादकः - अधिस्वादिका
तुमुँन्
अधिस्वादयितुम्
तव्य
अधिस्वादयितव्यः - अधिस्वादयितव्या
तृच्
अधिस्वादयिता - अधिस्वादयित्री
ल्यप्
अधिस्वाद्य
क्तवतुँ
अधिस्वादितवान् - अधिस्वादितवती
क्त
अधिस्वादितः - अधिस्वादिता
शतृँ
अधिस्वादयन् - अधिस्वादयन्ती
शानच्
अधिस्वादयमानः - अधिस्वादयमाना
यत्
अधिस्वाद्यः - अधिस्वाद्या
अच्
अधिस्वादः - अधिस्वादा
युच्
अधिस्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः