कृदन्तरूपाणि - अधि + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्वादनम्
अनीयर्
अधिस्वादनीयः - अधिस्वादनीया
ण्वुल्
अधिस्वादकः - अधिस्वादिका
तुमुँन्
अधिस्वादितुम्
तव्य
अधिस्वादितव्यः - अधिस्वादितव्या
तृच्
अधिस्वादिता - अधिस्वादित्री
ल्यप्
अधिस्वाद्य
क्तवतुँ
अधिस्वादितवान् - अधिस्वादितवती
क्त
अधिस्वादितः - अधिस्वादिता
शानच्
अधिस्वादमानः - अधिस्वादमाना
ण्यत्
अधिस्वाद्यः - अधिस्वाद्या
अच्
अधिस्वादः - अधिस्वादा
घञ्
अधिस्वादः
अधिस्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः