कृदन्तरूपाणि - परि + रेज् - रेजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरेजनम्
अनीयर्
परिरेजनीयः - परिरेजनीया
ण्वुल्
परिरेजकः - परिरेजिका
तुमुँन्
परिरेजितुम्
तव्य
परिरेजितव्यः - परिरेजितव्या
तृच्
परिरेजिता - परिरेजित्री
ल्यप्
परिरेज्य
क्तवतुँ
परिरेजितवान् - परिरेजितवती
क्त
परिरेजितः - परिरेजिता
शानच्
परिरेजमानः - परिरेजमाना
ण्यत्
परिरेज्यः - परिरेज्या
अच्
परिरेजः - परिरेजा
घञ्
परिरेजः
परिरेजा


सनादि प्रत्ययाः

उपसर्गाः