कृदन्तरूपाणि - अधि + रेज् - रेजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरेजनम्
अनीयर्
अधिरेजनीयः - अधिरेजनीया
ण्वुल्
अधिरेजकः - अधिरेजिका
तुमुँन्
अधिरेजितुम्
तव्य
अधिरेजितव्यः - अधिरेजितव्या
तृच्
अधिरेजिता - अधिरेजित्री
ल्यप्
अधिरेज्य
क्तवतुँ
अधिरेजितवान् - अधिरेजितवती
क्त
अधिरेजितः - अधिरेजिता
शानच्
अधिरेजमानः - अधिरेजमाना
ण्यत्
अधिरेज्यः - अधिरेज्या
अच्
अधिरेजः - अधिरेजा
घञ्
अधिरेजः
अधिरेजा


सनादि प्रत्ययाः

उपसर्गाः