कृदन्तरूपाणि - अभि + रेज् - रेजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरेजनम्
अनीयर्
अभिरेजनीयः - अभिरेजनीया
ण्वुल्
अभिरेजकः - अभिरेजिका
तुमुँन्
अभिरेजितुम्
तव्य
अभिरेजितव्यः - अभिरेजितव्या
तृच्
अभिरेजिता - अभिरेजित्री
ल्यप्
अभिरेज्य
क्तवतुँ
अभिरेजितवान् - अभिरेजितवती
क्त
अभिरेजितः - अभिरेजिता
शानच्
अभिरेजमानः - अभिरेजमाना
ण्यत्
अभिरेज्यः - अभिरेज्या
अच्
अभिरेजः - अभिरेजा
घञ्
अभिरेजः
अभिरेजा


सनादि प्रत्ययाः

उपसर्गाः