कृदन्तरूपाणि - परा + रेज् - रेजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारेजनम्
अनीयर्
परारेजनीयः - परारेजनीया
ण्वुल्
परारेजकः - परारेजिका
तुमुँन्
परारेजितुम्
तव्य
परारेजितव्यः - परारेजितव्या
तृच्
परारेजिता - परारेजित्री
ल्यप्
परारेज्य
क्तवतुँ
परारेजितवान् - परारेजितवती
क्त
परारेजितः - परारेजिता
शानच्
परारेजमानः - परारेजमाना
ण्यत्
परारेज्यः - परारेज्या
अच्
परारेजः - परारेजा
घञ्
परारेजः
परारेजा


सनादि प्रत्ययाः

उपसर्गाः