कृदन्तरूपाणि - परि + बुक्क् + सन् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबुबुक्किषणम्
अनीयर्
परिबुबुक्किषणीयः - परिबुबुक्किषणीया
ण्वुल्
परिबुबुक्किषकः - परिबुबुक्किषिका
तुमुँन्
परिबुबुक्किषितुम्
तव्य
परिबुबुक्किषितव्यः - परिबुबुक्किषितव्या
तृच्
परिबुबुक्किषिता - परिबुबुक्किषित्री
ल्यप्
परिबुबुक्किष्य
क्तवतुँ
परिबुबुक्किषितवान् - परिबुबुक्किषितवती
क्त
परिबुबुक्किषितः - परिबुबुक्किषिता
शतृँ
परिबुबुक्किषन् - परिबुबुक्किषन्ती
यत्
परिबुबुक्किष्यः - परिबुबुक्किष्या
अच्
परिबुबुक्किषः - परिबुबुक्किषा
घञ्
परिबुबुक्किषः
परिबुबुक्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः