कृदन्तरूपाणि - परि + बुक्क् + णिच् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबुक्कणम् / परिबुक्कनम्
अनीयर्
परिबुक्कणीयः / परिबुक्कनीयः - परिबुक्कणीया / परिबुक्कनीया
ण्वुल्
परिबुक्ककः - परिबुक्किका
तुमुँन्
परिबुक्कयितुम्
तव्य
परिबुक्कयितव्यः - परिबुक्कयितव्या
तृच्
परिबुक्कयिता - परिबुक्कयित्री
ल्यप्
परिबुक्क्य
क्तवतुँ
परिबुक्कितवान् - परिबुक्कितवती
क्त
परिबुक्कितः - परिबुक्किता
शतृँ
परिबुक्कयन् - परिबुक्कयन्ती
शानच्
परिबुक्कयमाणः / परिबुक्कयमानः - परिबुक्कयमाणा / परिबुक्कयमाना
यत्
परिबुक्क्यः - परिबुक्क्या
अच्
परिबुक्कः - परिबुक्का
युच्
परिबुक्कणा / परिबुक्कना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः