कृदन्तरूपाणि - परि + बुक्क् + यङ्लुक् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबोबुक्कणम्
अनीयर्
परिबोबुक्कणीयः - परिबोबुक्कणीया
ण्वुल्
परिबोबुक्ककः - परिबोबुक्किका
तुमुँन्
परिबोबुक्कितुम्
तव्य
परिबोबुक्कितव्यः - परिबोबुक्कितव्या
तृच्
परिबोबुक्किता - परिबोबुक्कित्री
ल्यप्
परिबोबुक्क्य
क्तवतुँ
परिबोबुक्कितवान् - परिबोबुक्कितवती
क्त
परिबोबुक्कितः - परिबोबुक्किता
शतृँ
परिबोबुक्कन् - परिबोबुक्कती
ण्यत्
परिबोबुक्क्यः - परिबोबुक्क्या
अच्
परिबोबुक्कः - परिबोबुक्का
घञ्
परिबोबुक्कः
परिबोबुक्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः