कृदन्तरूपाणि - परि + बुक्क् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबुक्कणम्
अनीयर्
परिबुक्कणीयः - परिबुक्कणीया
ण्वुल्
परिबुक्ककः - परिबुक्किका
तुमुँन्
परिबुक्कितुम्
तव्य
परिबुक्कितव्यः - परिबुक्कितव्या
तृच्
परिबुक्किता - परिबुक्कित्री
ल्यप्
परिबुक्क्य
क्तवतुँ
परिबुक्कितवान् - परिबुक्कितवती
क्त
परिबुक्कितः - परिबुक्किता
शतृँ
परिबुक्कन् - परिबुक्कन्ती
ण्यत्
परिबुक्क्यः - परिबुक्क्या
अच्
परिबुक्कः - परिबुक्का
घञ्
परिबुक्कः
परिबुक्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः