कृदन्तरूपाणि - परि + थङ्क् + यङ्लुक् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिताथङ्कनम्
अनीयर्
परिताथङ्कनीयः - परिताथङ्कनीया
ण्वुल्
परिताथङ्ककः - परिताथङ्किका
तुमुँन्
परिताथङ्कितुम्
तव्य
परिताथङ्कितव्यः - परिताथङ्कितव्या
तृच्
परिताथङ्किता - परिताथङ्कित्री
ल्यप्
परिताथङ्क्य
क्तवतुँ
परिताथङ्कितवान् - परिताथङ्कितवती
क्त
परिताथङ्कितः - परिताथङ्किता
शतृँ
परिताथङ्कन् - परिताथङ्कती
ण्यत्
परिताथङ्क्यः - परिताथङ्क्या
अच्
परिताथङ्कः - परिताथङ्का
घञ्
परिताथङ्कः
परिताथङ्का


सनादि प्रत्ययाः

उपसर्गाः