कृदन्तरूपाणि - नि + थङ्क् + यङ्लुक् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निताथङ्कनम्
अनीयर्
निताथङ्कनीयः - निताथङ्कनीया
ण्वुल्
निताथङ्ककः - निताथङ्किका
तुमुँन्
निताथङ्कितुम्
तव्य
निताथङ्कितव्यः - निताथङ्कितव्या
तृच्
निताथङ्किता - निताथङ्कित्री
ल्यप्
निताथङ्क्य
क्तवतुँ
निताथङ्कितवान् - निताथङ्कितवती
क्त
निताथङ्कितः - निताथङ्किता
शतृँ
निताथङ्कन् - निताथङ्कती
ण्यत्
निताथङ्क्यः - निताथङ्क्या
अच्
निताथङ्कः - निताथङ्का
घञ्
निताथङ्कः
निताथङ्का


सनादि प्रत्ययाः

उपसर्गाः