कृदन्तरूपाणि - नि + थङ्क् + णिच् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निथङ्कनम्
अनीयर्
निथङ्कनीयः - निथङ्कनीया
ण्वुल्
निथङ्ककः - निथङ्किका
तुमुँन्
निथङ्कयितुम्
तव्य
निथङ्कयितव्यः - निथङ्कयितव्या
तृच्
निथङ्कयिता - निथङ्कयित्री
ल्यप्
निथङ्क्य
क्तवतुँ
निथङ्कितवान् - निथङ्कितवती
क्त
निथङ्कितः - निथङ्किता
शतृँ
निथङ्कयन् - निथङ्कयन्ती
शानच्
निथङ्कयमानः - निथङ्कयमाना
यत्
निथङ्क्यः - निथङ्क्या
अच्
निथङ्कः - निथङ्का
युच्
निथङ्कना


सनादि प्रत्ययाः

उपसर्गाः