कृदन्तरूपाणि - परि + थङ्क् + णिच् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिथङ्कनम्
अनीयर्
परिथङ्कनीयः - परिथङ्कनीया
ण्वुल्
परिथङ्ककः - परिथङ्किका
तुमुँन्
परिथङ्कयितुम्
तव्य
परिथङ्कयितव्यः - परिथङ्कयितव्या
तृच्
परिथङ्कयिता - परिथङ्कयित्री
ल्यप्
परिथङ्क्य
क्तवतुँ
परिथङ्कितवान् - परिथङ्कितवती
क्त
परिथङ्कितः - परिथङ्किता
शतृँ
परिथङ्कयन् - परिथङ्कयन्ती
शानच्
परिथङ्कयमानः - परिथङ्कयमाना
यत्
परिथङ्क्यः - परिथङ्क्या
अच्
परिथङ्कः - परिथङ्का
युच्
परिथङ्कना


सनादि प्रत्ययाः

उपसर्गाः