कृदन्तरूपाणि - परि + थङ्क् + णिच्+सन् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितिथङ्कयिषणम्
अनीयर्
परितिथङ्कयिषणीयः - परितिथङ्कयिषणीया
ण्वुल्
परितिथङ्कयिषकः - परितिथङ्कयिषिका
तुमुँन्
परितिथङ्कयिषितुम्
तव्य
परितिथङ्कयिषितव्यः - परितिथङ्कयिषितव्या
तृच्
परितिथङ्कयिषिता - परितिथङ्कयिषित्री
ल्यप्
परितिथङ्कयिष्य
क्तवतुँ
परितिथङ्कयिषितवान् - परितिथङ्कयिषितवती
क्त
परितिथङ्कयिषितः - परितिथङ्कयिषिता
शतृँ
परितिथङ्कयिषन् - परितिथङ्कयिषन्ती
शानच्
परितिथङ्कयिषमाणः - परितिथङ्कयिषमाणा
यत्
परितिथङ्कयिष्यः - परितिथङ्कयिष्या
अच्
परितिथङ्कयिषः - परितिथङ्कयिषा
घञ्
परितिथङ्कयिषः
परितिथङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः