कृदन्तरूपाणि - निर् + थङ्क् + णिच्+सन् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तिथङ्कयिषणम्
अनीयर्
निस्तिथङ्कयिषणीयः - निस्तिथङ्कयिषणीया
ण्वुल्
निस्तिथङ्कयिषकः - निस्तिथङ्कयिषिका
तुमुँन्
निस्तिथङ्कयिषितुम्
तव्य
निस्तिथङ्कयिषितव्यः - निस्तिथङ्कयिषितव्या
तृच्
निस्तिथङ्कयिषिता - निस्तिथङ्कयिषित्री
ल्यप्
निस्तिथङ्कयिष्य
क्तवतुँ
निस्तिथङ्कयिषितवान् - निस्तिथङ्कयिषितवती
क्त
निस्तिथङ्कयिषितः - निस्तिथङ्कयिषिता
शतृँ
निस्तिथङ्कयिषन् - निस्तिथङ्कयिषन्ती
शानच्
निस्तिथङ्कयिषमाणः - निस्तिथङ्कयिषमाणा
यत्
निस्तिथङ्कयिष्यः - निस्तिथङ्कयिष्या
अच्
निस्तिथङ्कयिषः - निस्तिथङ्कयिषा
घञ्
निस्तिथङ्कयिषः
निस्तिथङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः