कृदन्तरूपाणि - परि + जभ् - जभीँ गात्रविनामे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजम्भनम्
अनीयर्
परिजम्भनीयः - परिजम्भनीया
ण्वुल्
परिजम्भकः - परिजम्भिका
तुमुँन्
परिजम्भितुम्
तव्य
परिजम्भितव्यः - परिजम्भितव्या
तृच्
परिजम्भिता - परिजम्भित्री
ल्यप्
परिजभ्य
क्तवतुँ
परिजब्धवान् - परिजब्धवती
क्त
परिजब्धः - परिजब्धा
शानच्
परिजम्भमानः - परिजम्भमाना
यत्
परिजभ्यः - परिजभ्या
अच्
परिजम्भः - परिजम्भा
घञ्
परिजम्भः
क्तिन्
परिजब्धिः


सनादि प्रत्ययाः

उपसर्गाः