कृदन्तरूपाणि - परा + जभ् - जभीँ गात्रविनामे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजम्भनम्
अनीयर्
पराजम्भनीयः - पराजम्भनीया
ण्वुल्
पराजम्भकः - पराजम्भिका
तुमुँन्
पराजम्भितुम्
तव्य
पराजम्भितव्यः - पराजम्भितव्या
तृच्
पराजम्भिता - पराजम्भित्री
ल्यप्
पराजभ्य
क्तवतुँ
पराजब्धवान् - पराजब्धवती
क्त
पराजब्धः - पराजब्धा
शानच्
पराजम्भमानः - पराजम्भमाना
यत्
पराजभ्यः - पराजभ्या
अच्
पराजम्भः - पराजम्भा
घञ्
पराजम्भः
क्तिन्
पराजब्धिः


सनादि प्रत्ययाः

उपसर्गाः