कृदन्तरूपाणि - अभि + जभ् - जभीँ गात्रविनामे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजम्भनम्
अनीयर्
अभिजम्भनीयः - अभिजम्भनीया
ण्वुल्
अभिजम्भकः - अभिजम्भिका
तुमुँन्
अभिजम्भितुम्
तव्य
अभिजम्भितव्यः - अभिजम्भितव्या
तृच्
अभिजम्भिता - अभिजम्भित्री
ल्यप्
अभिजभ्य
क्तवतुँ
अभिजब्धवान् - अभिजब्धवती
क्त
अभिजब्धः - अभिजब्धा
शानच्
अभिजम्भमानः - अभिजम्भमाना
यत्
अभिजभ्यः - अभिजभ्या
अच्
अभिजम्भः - अभिजम्भा
घञ्
अभिजम्भः
क्तिन्
अभिजब्धिः


सनादि प्रत्ययाः

उपसर्गाः