कृदन्तरूपाणि - निर् + जभ् - जभीँ गात्रविनामे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जम्भनम्
अनीयर्
निर्जम्भनीयः - निर्जम्भनीया
ण्वुल्
निर्जम्भकः - निर्जम्भिका
तुमुँन्
निर्जम्भितुम्
तव्य
निर्जम्भितव्यः - निर्जम्भितव्या
तृच्
निर्जम्भिता - निर्जम्भित्री
ल्यप्
निर्जभ्य
क्तवतुँ
निर्जब्धवान् - निर्जब्धवती
क्त
निर्जब्धः - निर्जब्धा
शानच्
निर्जम्भमानः - निर्जम्भमाना
यत्
निर्जभ्यः - निर्जभ्या
अच्
निर्जम्भः - निर्जम्भा
घञ्
निर्जम्भः
क्तिन्
निर्जब्धिः


सनादि प्रत्ययाः

उपसर्गाः