कृदन्तरूपाणि - परि + अट्ट् - अट्टँ अनादरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यट्टनम्
अनीयर्
पर्यट्टनीयः - पर्यट्टनीया
ण्वुल्
पर्यट्टकः - पर्यट्टिका
तुमुँन्
पर्यट्टयितुम्
तव्य
पर्यट्टयितव्यः - पर्यट्टयितव्या
तृच्
पर्यट्टयिता - पर्यट्टयित्री
ल्यप्
पर्यट्ट्य
क्तवतुँ
पर्यट्टितवान् - पर्यट्टितवती
क्त
पर्यट्टितः - पर्यट्टिता
शतृँ
पर्यट्टयन् - पर्यट्टयन्ती
शानच्
पर्यट्टयमानः - पर्यट्टयमाना
यत्
पर्यट्ट्यः - पर्यट्ट्या
अच्
पर्यट्टः - पर्यट्टा
युच्
पर्यट्टना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः