कृदन्तरूपाणि - अधि + अट्ट् - अट्टँ अनादरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यट्टनम्
अनीयर्
अध्यट्टनीयः - अध्यट्टनीया
ण्वुल्
अध्यट्टकः - अध्यट्टिका
तुमुँन्
अध्यट्टयितुम्
तव्य
अध्यट्टयितव्यः - अध्यट्टयितव्या
तृच्
अध्यट्टयिता - अध्यट्टयित्री
ल्यप्
अध्यट्ट्य
क्तवतुँ
अध्यट्टितवान् - अध्यट्टितवती
क्त
अध्यट्टितः - अध्यट्टिता
शतृँ
अध्यट्टयन् - अध्यट्टयन्ती
शानच्
अध्यट्टयमानः - अध्यट्टयमाना
यत्
अध्यट्ट्यः - अध्यट्ट्या
अच्
अध्यट्टः - अध्यट्टा
युच्
अध्यट्टना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः