कृदन्तरूपाणि - निर् + अट्ट् - अट्टँ अनादरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरट्टनम्
अनीयर्
निरट्टनीयः - निरट्टनीया
ण्वुल्
निरट्टकः - निरट्टिका
तुमुँन्
निरट्टयितुम्
तव्य
निरट्टयितव्यः - निरट्टयितव्या
तृच्
निरट्टयिता - निरट्टयित्री
ल्यप्
निरट्ट्य
क्तवतुँ
निरट्टितवान् - निरट्टितवती
क्त
निरट्टितः - निरट्टिता
शतृँ
निरट्टयन् - निरट्टयन्ती
शानच्
निरट्टयमानः - निरट्टयमाना
यत्
निरट्ट्यः - निरट्ट्या
अच्
निरट्टः - निरट्टा
युच्
निरट्टना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः